श्री महात्रिपुर सुंदरी पूजा | Shri Maha Tripura Sundari Mantra

Shri Maha Tripura Sundari Beej Mantra

महात्रिपुर सुंदरी (Maha Tripura Sundari) हिन्दू धर्म में दस महाविद्याओं में से एक अत्यंत शक्तिशाली और सुंदर देवी हैं। उन्हें शुद्ध सौंदर्य, शक्ति और चेतना की देवी माना जाता है। देवी त्रिपुरा सुंदरी को ललिता देवी, राजराजेश्वरी, श्रीविद्या की अधिष्ठात्री और आदिशक्ति के रूप में पूजा जाता है।


Shri Maha Tripura Sundari Mantra

श्रीमहात्रिपुरसुन्दरी पूजा | श्री महात्रिपुर सुंदरी मूल मंत्र (Moola Mantra)

☆ ॐ श्रीललितामहात्रिपुरसुन्दर्यै नमः ☆

☆ आत्मरक्षा न्यासः ☆

* ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः श्री महात्रिपुरसुन्दरि,
आत्मानं रक्ष रक्ष इति हृदये अञ्जलिं दद्यात् ||

☆ अथ देल्याः अर्चनम् ☆

* दण्डनाथानामानि *
१. ॐ पञ्चम्यैनमः,
२. ॐ दण्डनाथायैनमः,
३. ॐ संकेतायैनमः,
४. ॐ समय संकेतायैनमः ||

५. ॐ वाराहीनमः,
६. ॐ पोत्रिण्यैनमः,
७. ॐ शिवायैनमः,
८. ॐ वार्ताल्यैनमः ||

९. ॐ महासेनायैनमः,
१०. ॐ आज्ञाचक्रेश्वर्यैनमः,
११. ॐ अरिघ्न्यैनमः ||

☆ मन्त्रिणी नामानि ☆

१. ॐ संगीतयोगिन्यैनमः,
२. ॐ श्यामायैनमः,
३. ॐ मन्त्रिण्यैनमः,
४. ॐ सचिवेशान्यैनमः,
५. ॐ प्रधानेश्यैनमः ||

६. ॐ शुकप्रियायैनमः,
७. ॐ वीणावत्यैनमः,
८. ॐ वैणिक्यैनमः,
९. ॐ मन्त्रनायिकायैनमः,
१०. ॐ मुद्रिण्यैनमः ||

११. ॐ प्रियकप्रियायैनमः,
१२. ॐ नीपप्रियायैनमः,
१३. ॐ कदम्बेश्यैनमः,
१४. ॐ कदम्बवनवासिन्यैनमः,
१५. ॐ सदामदायै नमः ||

☆ ललिता नामानि ☆

१. ॐ सिंहासनेश्यैनमः,
२. ॐ ललितायैनमः,
३. ॐ महाराज्यैनमः,
४. ॐ वराङ्कशायैनमः,
५. ॐ चापिन्यैनमः ||

६. ॐ त्रिपुरायैनमः,
७. ॐ महात्रिपुरसुन्दर्यैनमः,
८. ॐ सुन्दरीचक्रनाथायैनमः,
९. ॐ साम्राज्यैनमः,
१०. ॐ चक्रिष्यैनमः ||

११. ॐ चक्रेश्वर्यैनमः,
१२. ॐ महादेव्यैनमः,
१३. ॐ कामेश्यैनमः,
१४. ॐ परमेश्वर्यैनमः,
१५. ॐ कामराजप्रियायैनमः ||

१६. ॐ कामकोटिकायैनमः,
१७. ॐ चक्रवर्तिन्यैनमः,
१८. ॐ महाविद्यायैनमः,
१९. ॐ शिवायैनमः,
२०. ॐ अनङ्गवल्लभायैनमः ||

२१. ॐ सर्वपाटलाचैनमः,
२२. ॐ कुलनाथायैनमः,
२३. ॐ आम्नायनाथायैनमः,
२४. ॐ सर्वाम्नायनिवासिन्यैनमः,
२५. ॐ शृङ्गारनायिकायैनमः ||

Next Post Previous Post
No Comment
Add Comment
comment url