श्री बगलामुखी कवच | Shri Baglamukhi Kavach
Maa Shri Baglamukhi Kavach In Hindi
मां बगलामुखी दस महाविद्याओं में से एक अत्यंत शक्तिशाली और रहस्यमयी देवी हैं। उनकी आराधना से शत्रुओं का विनाश, वाणी पर नियंत्रण, विचारों की स्थिरता, और तंत्र बाधाओं से मुक्ति मिलती है।श्री बगलामुखी कवच एक दिव्य सुरक्षा कवच है जो साधक को नजर दोष, शत्रु, और नकारात्मक ऊर्जा से बचाता है।
श्री बगलामुखी कवच मंत्र
☆श्री भैरवी उवाच ☆
* श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर,इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ||१||
* वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम्,
शुभदं स्मरणात् पुण्यं त्राहि माम दुःखनाशन ||२||
☆ श्री भैरव उवाच ☆
* कवचं श्रृणु वक्ष्यामि भैरवि प्राणवल्लभे।पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ||३||
☆ ॐ अस्य श्रीबगलामुखीकवचस्य नारद ऋषिः, अनुष्टुप् छन्दः श्रीबगलामुखी देवता, लं बीजं, ईं शक्ति, ऐं कीलकम्, पुरुषार्थचतुष्टये जपे विनियोगः। ☆
* शिरो मे बगला पातु हृदयमेकाक्षरी परा,
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ||४||
* गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी,
वैरिजिह्वाधरा पातु कण्ठं मे बगलामुखी |५||
* उदरं नाभिदेशं च पातु नित्यं परात् परा,
परात् परतरा पातु मम गुह्यं सुरेश्वरी ||६||
* हस्तौ चैव तथा पातु पार्वती परिपातु मे,
विवादे विषमे घोरे संग्रामे रिपुसंकटे ||७||
* पीताम्बरधरा पातु सर्वाङ्ग शिवनर्तकी,
श्रीविद्या समयं पातु मातङ्गी पूरिता शिव ||८||
* पातु पुत्रं सुतां चैव कलत्रं कालिका मम,
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ||९||
* रन्ने हि बगलादेव्याः कवचं मन्मुखोदितम्,
न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ||१०||
* पठनाद् धारणादस्य पूजनाद् वाञ्छितं लभेत्,
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ||११||
* पिवन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः,
वश्ये चाकर्षणे चैव मारणे मोहने तथा ||१२||
* महाभये विपत्तौ च पठेद् वा पाठयेत् तु यः,
तस्य सर्वार्थसिद्धिः स्याद् भक्तियुक्तस्य पार्वति ||१३||
☆इति श्रीरुद्रयामले श्रीबगलामुखीकवचम् समाप्तम् ||☆