श्री विष्णु जी की आराधना लिरिक्स | Shri Vishnu Ji Ki Aradhna Lyrics

Shri Vishnu Ji Ki Aradhna Lyrics

Shri Vishnu Ji Ki Aradhna Lyrics In Hindi

श्री विष्णु जी की आराधना संकष्टनाशन विष्णुस्तोत्रम् का पाठ इस पृथ्वी पर अपना कल्याण चाहने वाले प्रत्येक मनुष्य को करना चाहिए। श्री विष्णु जी की आराधना संकष्टनाशन विष्णुस्तोत्रम् का पाठ करने से भगवान श्री हरि(लक्ष्मी प्रिया) समस्त पीड़ाओं और कष्टों का हरण कर लेते हैं।

श्री विष्णु जी की आराधना लिरिक्स इन हिंदी

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ,
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||१||

ध्यायं ध्यायं विष्णु वन्द्य जगतामधीशे यः,
विष्णुरहस्यं कुरुते गौडोSशोकः कुमारोSयम ||२||

|| संकष्टनाशन विष्णुस्तोत्रम् ||

श्रीगणेशाय नमः
नारद उवाच।
* पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः,
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ||1||

देवा उवाच।

* नमो मत्स्यकूर्मादिनानास्वरूपैः,
सदा भक्तकार्योद्यतायार्तिहन्त्रे।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे,
गदाशंखपद्मारिहस्ताय तेऽस्तु ||2||

रमावल्लभायाऽसुराणां निहन्त्रे,
भुजंगारियानाय पीताम्बराय।
मखादिक्रियापाककर्त्रे विकर्त्रे,
शरण्याय तस्मै नताः स्मो नताः स्मः ||3||

नमो दैत्यसन्तापिता,
मर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते।
भुजंगेशतल्पेशयानायाऽर्कचन्द्रद्विनेत्राय,
तस्मै नताः स्मो नताः स्मः ||4||

संकष्टनाशनं नाम,
स्तोत्रमेतत्पठेन्नरः।
स कदाचिन्न संकष्टैः,
पीड्यते कृपया हरेः ||5||

|| इति पद्मपुराणे नारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् ||


Next Post Previous Post
No Comment
Add Comment
comment url