श्री गंगा स्तोत्र लिरिक्स | Shri Ganga Stotram Lyrics
श्री गंगा माँ स्तुति | Shri Ganga Maa Stuti Lyrics
आदि गुरु श्री शङ्कराचार्य कृतं श्री गंगा स्तोत्रम् का पाठ करने से आप माँ श्री गंगा में स्नान जितना फल मिलता है। माँ गंगा से अलग होकर भारतीय सभ्यता एवं संस्कृति की कल्पना नहीं की जा सकती। माँ गंगा सहस्त्रों वर्षों से अविरल प्रवाहित, भारतीय संस्कृति को युगों से गढ़ती, सभ्यताओं एवं संस्कृतियों को रूप देती, दुःखों एवं सुखों की साक्षी रही है। जो भी इंसान भक्तिभावपूर्वक श्री गंगा स्तोत्र लिरिक्स | Shri Ganga Stotram Lyrics पाठ करता है। वह सभी तरह के शाप, ताप से मुक्त हो जाता है। बुद्धि विरल एवं व्यक्ति जीवन-मरण के बंधन से मुक्त हो जाता है।श्री गंगा जी की स्तुति
गांगं वारि मनोहारि मुरारिचरणच्युतम् ।त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥
माँ गंगा स्तोत्रम्॥
देवि सुरेश्वरि भगवति गङ्गे,
त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले,
मम मतिरास्तां तव पदकमले ॥१॥
भागीरथि सुखदायिनि मातस्तव,
जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं,
पाहि कृपामयि मामज्ञानम् ॥ २॥
हरिपदपाद्यतरङ्गिणि गङ्गे,
हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं,
कुरु कृपया भवसागरपारम् ॥ ३॥
तव जलममलं येन निपीतं,
परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः,
किल तं द्रष्टुं न यमः शक्तः ॥ ४॥
पतितोद्धारिणि जाह्नवि गङ्गे,
खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये,
पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥
कल्पलतामिव फलदां लोके,
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे,
विमुखयुवतिकृततरलापाङ्गे ॥ ६॥
तव चेन्मातः स्रोतःस्नातः,
पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे,
कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥
पुनरसदङ्गे पुण्यतरङ्गे,
जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे,
सुखदे शुभदे भृत्यशरण्ये ॥ ८॥
रोगं शोकं तापं पापं,
हर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारे,
त्वमसि गतिर्मम खलु संसारे॥ ९॥
अलकानन्दे परमानन्दे,
कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः,
खलु वैकुण्ठे तस्य निवासः ॥ १०॥
वरमिह नीरे कमठो मीनः,
किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव,
न हि दूरे नृपतिकुलीनः॥ ११॥
भो भुवनेश्वरि पुण्ये धन्ये,
देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं,
पठति नरो यः स जयति सत्यम् ॥ १२॥
येषां हृदये गङ्गाभक्तिस्तेषां,
भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः,
परमानन्दकलितललिताभिः ॥ १३॥
गङ्गास्तोत्रमिदं भवसारं,
वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति,
सुखी स्तव इति च समाप्तः ॥ १४॥
देवि सुरेश्वरि भगवति गङ्गे,
त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले,
मम मतिरास्तां तव पदकमले ॥
- श्री शङ्कराचार्य कृतं ||
श्री गंगा स्तोत्रम् के बाद श्री गंगा आरती | गंगा चालीसा अवश्य पढ़े।