नमस्ते नरसिंहाय प्रह्लादाय दायिने लीरिक्स | Namaste Narsinghay Prahladay Lyrics
श्री नृसिंह भगवान आरती लीरिक्स | Shree Nrisingh Bhagwan Aarti Lyrics
नमस्ते नरसिंहाय
प्रह्लादाह्लाद-दायिने
हिरण्यकशिपोर्वक्षः-
शिला-टङ्क-नखालये
इतो नृसिंहः परतो नृसिंहो
यतो यतो यामि ततो नृसिंहः
बहिर्नृसिंहो हृदये नृसिंहो
नृसिंहमादिं शरणं प्रपद्ये
तव करकमलवरे नखमद्भुत-शृङ्गं
दलितहिरण्यकशिपुतनुभृङ्गम्
केशव धृतनरहरिरूप जय जगदीश हरे।
